Ram Raksha Stotra in Sanskrit PDF – श्री राम रक्षा स्तोत्रम् PDF

Ram Raksha Stotra in Sanskrit – श्री राम रक्षा स्तोत्रम् PDF

Sri Ram Raksha Stotra Sanskrit PDF

Ram Raksha Stotra in Sanskrit: रामरक्षस्तोत्रं पूज्य हिन्दुदेवता भगवान् विष्णुसप्तमावतारं च भगवतः रामस्य सम्मानार्थं रचितं पोषितं स्तोत्रम् अस्ति ।

त्रेतायुगकाले बुधकौशिकऋषिना रचितस्य अस्य प्रबलस्य स्तोत्रस्य हिन्दु-आध्यात्मिक-अभ्यासेषु सर्वाधिकमहत्त्वम् अस्ति ।

“रामरक्षा” इति पदस्य एव अर्थः “भगवान्रामस्य रक्षात्मककवचः” इति, यत् तस्य पाठकान् आशीर्वादं रक्षणं च ददाति दिव्यकवचरूपेण तस्य कार्यं प्रकाशयति |

Read Also: Ram Raksha Stotra Benefits | Marriage & Astrology

रामरक्षास्तोत्रं भक्त्या जपं कुर्वतां जनान् दिव्यप्रसादं, आन्तरिकं बलं, आध्यात्मिकं उत्थानं च दातुं शक्तिं स्वीकृतम् अस्ति। अस्मिन् भगवतः रामस्य गुणानां, दिव्यगुणानां, वीरकर्मणां च स्तुतिपङ्क्तयः सन्ति ।

स्तोत्रे भगवान् रामः देवतायाः मूर्तरूपः धर्मकरुणाप्रज्ञाप्रतिमानरूपेण च चित्रितः अस्ति ।

रामरक्षस्तोत्रं जपं वा उच्चैः पठितं वा बहु लाभं ददाति इति कथ्यते । आख्यायिकानुसारं भक्तं कवच-आभामण्डलेन परितः भवति यत् तेषां हानिकारकबलात्, आपदाभ्यः, कष्टेभ्यः च रक्षति ।

स्तोत्रं च चिन्ताभयचिन्ता शान्तं साहसं शान्तं च हृदये आनयति इति कथ्यते।

Ram Raksha Stotra in Sanskrit

विश्वस्य कोटि-कोटि-भक्तानाम् हृदये रामरक्षास्तोत्रस्य विशेषं स्थानं वर्तते । प्रायः धर्मानुष्ठानेषु, उत्सवेषु, रामनवमी इत्यादिषु भगवान् रामसम्बद्धेषु शुभप्रसङ्गेषु च पठ्यते ।

भक्ताः अपि स्वजीवने भगवतः रामस्य दिव्य आशीर्वादं मार्गदर्शनं च प्राप्तुं नित्यं अभ्यासरूपेण तस्य जपं कुर्वन्ति ।

सम्पूर्णे विश्वे कोटि-कोटि-भक्तानाम् हृदये रामरक्षस्तोत्रस्य कृते विशेषं स्थानम् अस्ति । धार्मिकानुष्ठानेषु, उत्सवेषु, रामनवमी इत्यादिषु भगवान् रामसम्बद्धेषु शुभेषु अवसरेषु च बहुधा पुनः पुनः भवति ।

नित्यसंस्कारत्वेन भक्ताः स्वजीवने भगवतः रामस्य स्वर्गाशीर्वादस्य, निर्देशस्य च आह्वानार्थं वदन्ति ।

हिन्दुशास्त्राणां प्राचीनभाषा संस्कृतेन स्तोत्रस्य गीतलेखनार्थं प्रयुक्ता, येन तस्य युगव्यापी गभीरता वर्धिता ।

विविधदेशेषु संस्कृतिषु च भक्तानां मध्ये बृहत्तरं अवगमनं, व्याप्तिञ्च प्रदातुं हिन्दी-आङ्ग्ल-सहितानाम् अनेकभाषासु अनुवादः कृतः अस्ति

रामरक्षस्तोत्रं कोटिकोटिजनानाम् हृदयेषु महतीं श्रद्धां भक्तिं च प्रेरयति, भवेत् तत् तस्य आध्यात्मिकलाभानां कृते, स्वर्गसम्बन्धाय, अथवा केवलं भगवतः रामस्य उदात्तगुणानां उद्दीपनार्थं पुनः पुनः भवति।

अद्यापि एषा कालपरीक्षा कृता प्रार्थना इति पूज्यते या आन्तरिकधैर्यं, सुरक्षां, आध्यात्मिकं कल्याणं च प्रोत्साहयति, भगवतः रामस्य साहाय्यं आशीर्वादं च आकर्षयति।

Ram Raksha Stotra in Sanskrit – श्री राम रक्षा स्तोत्रम्

Ram Raksha Stotra in Sanskrit

|| विनियोग: ||

अस्य श्रीरामरक्षास्त्रोत्रमन्त्रस्य। बुधकौशिक ऋषिः।
श्रीसीतारामचन्द्रो देवता। अनुष्टुप छन्दः।
सीता शक्तिः। श्रीमद् हनुमान कीलकम्।
श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ॥

॥ अथ ध्यानम्‌: ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।
वामाङकाररूढसीतामुखकमलमिल्लोचनं नीरदाभं
नानालंकारदीप्तं दधतमुरुजटामंडलं रामचन्द्रम् ॥

॥ श्री राम रक्षा स्तोत्रम्: ॥

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥

जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।

पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥

पातालभूतल व्योम चारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।

नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।

अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥

रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥

रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनन्दनराम राम,

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम,

श्रीराम राम शरणं भव राम राम ॥28॥

श्रीराम चन्द्रचरणौ मनसा स्मरामि,

श्रीराम चंद्रचरणौ वचसा गृणामि ।

श्रीराम चन्द्रचरणौ शिरसा नमामि,

श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥

माता रामो मत्पिता रामचन्द्रः स्वामी,

रामो मत्सखा रामचन्द्रः ।

सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,

जाने नैव जाने न जाने ॥30॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।

कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।

वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

रामो राजमणिः सदा विजयते,

रामं रमेशं भजे रामेणाभिहता,

निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं,

रामस्य दासोस्म्यहं रामे चित्तलयः,

सदा भवतु मे भो राम मामुद्धराः ॥37॥

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

॥ इति श्रीराम रक्षा स्तोत्रम् संपूर्णम् ॥



Leave a Comment